పుట:Neti-Kalapu-Kavitvam.pdf/30

వికీసోర్స్ నుండి
ఈ పుటను అచ్చుదిద్దలేదు

________________

xxxi आन्धाणां विद्यास्थानेषु यूरोपीयविज्ञानलब्धिरिव भारतवर्षीयविज्ञानलब्धिरपि यद्यवश्यविधेया स्यात् तर्हि आन्ध्राः न केवलं भारतवर्षस्य किं तु सर्वस्यापि लोकस्य संस्कारसंपदं वर्धयितुं शकुयुः. ५०२७ मिते कल्यब्दे चेन्नपुर्यान्ध्रसभामन्दिरे आधुनिकवितामधिकृत्य मया उपन्यासि. तदवसरे ये व्याख्यातास्त एव विषयाः कृतावस्यां प्रपञ्चयिष्यन्ते. चेन्नपुरी, ५०२७ मिते कल्यब्दे कृतिप्रणेता. श्रावण शुद्धपञ्चम्याम् इति